अमरकोशः


श्लोकः

तपस्वी तापस: पारिकाङ्क्षी वाचंयमो मुनिः । तप:क्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तपस्विन् तपस्वी पुंलिङ्गः तपोऽस्यास्ति । विनि तद्धितः नकारान्तः
2 तापस तापसः पुंलिङ्गः तपोऽस्यास्ति । अण् तद्धितः अकारान्तः
3 पारिकाङ्क्षिन् पारिकाङ्क्षिन् पुंलिङ्गः परिकाङ्क्षितुं शीलमस्य । णिनि कृत् नकारान्तः
4 वाचयम वाचयमः पुंलिङ्गः वाचं यच्छति । खच् कृत् अकारान्तः
5 मुनि मुनिः पुंलिङ्गः मन्यते । इन् उणादिः इकारान्तः
6 दान्त दान्तः पुंलिङ्गः दाम्यति स्म । क्त कृत् अकारान्तः
7 वर्णिन् वर्णी पुंलिङ्गः वर्णः स्तुतिरस्यास्ति । इनि तद्धितः नकारान्तः
8 ब्रह्मचारिन् ब्रह्मचारी पुंलिङ्गः ब्रह्म वेदाध्ययनव्रतं चरति । इनि तद्धितः नकारान्तः