अमरकोशः


श्लोकः

षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि । क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्घ्य अर्घ्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्घायेदम् । यत् तद्धितः अकारान्तः
2 पाद्य पाद्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पादायेदम् ॥ यत् तद्धितः अकारान्तः
3 आतिथ्य आतिथ्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिथय इदम् । ञ्य तद्धितः अकारान्तः
4 आतिथेय आतिथेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिथौ साधु । ढञ् तद्धितः अकारान्तः