अमरकोशः


श्लोकः

शल्यश्च मदने शक्रपादप: पारिभद्रकः । भद्रदारु द्रुकिलिमं पीतदारु च दारु च ॥ ५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शल्य शल्यः पुंलिङ्गः शलति । यक् उणादिः अकारान्तः
2 मदन मदनः पुंलिङ्गः मदयति । ल्यु कृत् अकारान्तः
3 शक्रपादप शक्रपादपः पुंलिङ्गः शक्रस्य पादपः ॥ तत्पुरुषः समासः अकारान्तः
4 पारिभद्रक पारिभद्रकः पुंलिङ्गः पारि निष्ठां प्राप्तं भद्रमस्य । बहुव्रीहिः समासः अकारान्तः
5 भद्रदारु भद्रदारुः पुंलिङ्गः, नपुंसकलिङ्गः भद्रं दारु । तत्पुरुषः समासः उकारान्तः
6 द्रुकिलिम द्रुकिलिमम् नपुंसकलिङ्गः द्रुश्वासौ किलिमं च ॥ किमच् बाहुलकात् अकारान्तः
7 पीतदारु पीतदारु नपुंसकलिङ्गः पीतं च तद्दारु च ॥ तत्पुरुषः समासः उकारान्तः
8 दारु दारु नपुंसकलिङ्गः दीर्यते । ञुण् उणादिः उकारान्तः